Declension table of ?śvasitā

Deva

FeminineSingularDualPlural
Nominativeśvasitā śvasite śvasitāḥ
Vocativeśvasite śvasite śvasitāḥ
Accusativeśvasitām śvasite śvasitāḥ
Instrumentalśvasitayā śvasitābhyām śvasitābhiḥ
Dativeśvasitāyai śvasitābhyām śvasitābhyaḥ
Ablativeśvasitāyāḥ śvasitābhyām śvasitābhyaḥ
Genitiveśvasitāyāḥ śvasitayoḥ śvasitānām
Locativeśvasitāyām śvasitayoḥ śvasitāsu

Adverb -śvasitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria