Declension table of śvasita

Deva

NeuterSingularDualPlural
Nominativeśvasitam śvasite śvasitāni
Vocativeśvasita śvasite śvasitāni
Accusativeśvasitam śvasite śvasitāni
Instrumentalśvasitena śvasitābhyām śvasitaiḥ
Dativeśvasitāya śvasitābhyām śvasitebhyaḥ
Ablativeśvasitāt śvasitābhyām śvasitebhyaḥ
Genitiveśvasitasya śvasitayoḥ śvasitānām
Locativeśvasite śvasitayoḥ śvasiteṣu

Compound śvasita -

Adverb -śvasitam -śvasitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria