Declension table of ?śvasiṣyat

Deva

NeuterSingularDualPlural
Nominativeśvasiṣyat śvasiṣyantī śvasiṣyatī śvasiṣyanti
Vocativeśvasiṣyat śvasiṣyantī śvasiṣyatī śvasiṣyanti
Accusativeśvasiṣyat śvasiṣyantī śvasiṣyatī śvasiṣyanti
Instrumentalśvasiṣyatā śvasiṣyadbhyām śvasiṣyadbhiḥ
Dativeśvasiṣyate śvasiṣyadbhyām śvasiṣyadbhyaḥ
Ablativeśvasiṣyataḥ śvasiṣyadbhyām śvasiṣyadbhyaḥ
Genitiveśvasiṣyataḥ śvasiṣyatoḥ śvasiṣyatām
Locativeśvasiṣyati śvasiṣyatoḥ śvasiṣyatsu

Adverb -śvasiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria