Declension table of ?śvasiṣyantī

Deva

FeminineSingularDualPlural
Nominativeśvasiṣyantī śvasiṣyantyau śvasiṣyantyaḥ
Vocativeśvasiṣyanti śvasiṣyantyau śvasiṣyantyaḥ
Accusativeśvasiṣyantīm śvasiṣyantyau śvasiṣyantīḥ
Instrumentalśvasiṣyantyā śvasiṣyantībhyām śvasiṣyantībhiḥ
Dativeśvasiṣyantyai śvasiṣyantībhyām śvasiṣyantībhyaḥ
Ablativeśvasiṣyantyāḥ śvasiṣyantībhyām śvasiṣyantībhyaḥ
Genitiveśvasiṣyantyāḥ śvasiṣyantyoḥ śvasiṣyantīnām
Locativeśvasiṣyantyām śvasiṣyantyoḥ śvasiṣyantīṣu

Compound śvasiṣyanti - śvasiṣyantī -

Adverb -śvasiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria