सुबन्तावली ?श्वसिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाश्वसिष्यन्ती श्वसिष्यन्त्यौ श्वसिष्यन्त्यः
सम्बोधनम्श्वसिष्यन्ति श्वसिष्यन्त्यौ श्वसिष्यन्त्यः
द्वितीयाश्वसिष्यन्तीम् श्वसिष्यन्त्यौ श्वसिष्यन्तीः
तृतीयाश्वसिष्यन्त्या श्वसिष्यन्तीभ्याम् श्वसिष्यन्तीभिः
चतुर्थीश्वसिष्यन्त्यै श्वसिष्यन्तीभ्याम् श्वसिष्यन्तीभ्यः
पञ्चमीश्वसिष्यन्त्याः श्वसिष्यन्तीभ्याम् श्वसिष्यन्तीभ्यः
षष्ठीश्वसिष्यन्त्याः श्वसिष्यन्त्योः श्वसिष्यन्तीनाम्
सप्तमीश्वसिष्यन्त्याम् श्वसिष्यन्त्योः श्वसिष्यन्तीषु

समास श्वसिष्यन्ति श्वसिष्यन्ती

अव्यय ॰श्वसिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria