Declension table of ?śvasiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśvasiṣyamāṇā śvasiṣyamāṇe śvasiṣyamāṇāḥ
Vocativeśvasiṣyamāṇe śvasiṣyamāṇe śvasiṣyamāṇāḥ
Accusativeśvasiṣyamāṇām śvasiṣyamāṇe śvasiṣyamāṇāḥ
Instrumentalśvasiṣyamāṇayā śvasiṣyamāṇābhyām śvasiṣyamāṇābhiḥ
Dativeśvasiṣyamāṇāyai śvasiṣyamāṇābhyām śvasiṣyamāṇābhyaḥ
Ablativeśvasiṣyamāṇāyāḥ śvasiṣyamāṇābhyām śvasiṣyamāṇābhyaḥ
Genitiveśvasiṣyamāṇāyāḥ śvasiṣyamāṇayoḥ śvasiṣyamāṇānām
Locativeśvasiṣyamāṇāyām śvasiṣyamāṇayoḥ śvasiṣyamāṇāsu

Adverb -śvasiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria