Declension table of ?śvasiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśvasiṣyamāṇam śvasiṣyamāṇe śvasiṣyamāṇāni
Vocativeśvasiṣyamāṇa śvasiṣyamāṇe śvasiṣyamāṇāni
Accusativeśvasiṣyamāṇam śvasiṣyamāṇe śvasiṣyamāṇāni
Instrumentalśvasiṣyamāṇena śvasiṣyamāṇābhyām śvasiṣyamāṇaiḥ
Dativeśvasiṣyamāṇāya śvasiṣyamāṇābhyām śvasiṣyamāṇebhyaḥ
Ablativeśvasiṣyamāṇāt śvasiṣyamāṇābhyām śvasiṣyamāṇebhyaḥ
Genitiveśvasiṣyamāṇasya śvasiṣyamāṇayoḥ śvasiṣyamāṇānām
Locativeśvasiṣyamāṇe śvasiṣyamāṇayoḥ śvasiṣyamāṇeṣu

Compound śvasiṣyamāṇa -

Adverb -śvasiṣyamāṇam -śvasiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria