सुबन्तावली ?श्वसिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाश्वसिष्यमाणः श्वसिष्यमाणौ श्वसिष्यमाणाः
सम्बोधनम्श्वसिष्यमाण श्वसिष्यमाणौ श्वसिष्यमाणाः
द्वितीयाश्वसिष्यमाणम् श्वसिष्यमाणौ श्वसिष्यमाणान्
तृतीयाश्वसिष्यमाणेन श्वसिष्यमाणाभ्याम् श्वसिष्यमाणैः श्वसिष्यमाणेभिः
चतुर्थीश्वसिष्यमाणाय श्वसिष्यमाणाभ्याम् श्वसिष्यमाणेभ्यः
पञ्चमीश्वसिष्यमाणात् श्वसिष्यमाणाभ्याम् श्वसिष्यमाणेभ्यः
षष्ठीश्वसिष्यमाणस्य श्वसिष्यमाणयोः श्वसिष्यमाणानाम्
सप्तमीश्वसिष्यमाणे श्वसिष्यमाणयोः श्वसिष्यमाणेषु

समास श्वसिष्यमाण

अव्यय ॰श्वसिष्यमाणम् ॰श्वसिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria