Declension table of ?śvasatī

Deva

FeminineSingularDualPlural
Nominativeśvasatī śvasatyau śvasatyaḥ
Vocativeśvasati śvasatyau śvasatyaḥ
Accusativeśvasatīm śvasatyau śvasatīḥ
Instrumentalśvasatyā śvasatībhyām śvasatībhiḥ
Dativeśvasatyai śvasatībhyām śvasatībhyaḥ
Ablativeśvasatyāḥ śvasatībhyām śvasatībhyaḥ
Genitiveśvasatyāḥ śvasatyoḥ śvasatīnām
Locativeśvasatyām śvasatyoḥ śvasatīṣu

Compound śvasati - śvasatī -

Adverb -śvasati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria