सुबन्तावली ?श्वसत्

Roma

पुमान्एकद्विबहु
प्रथमाश्वसन् श्वसन्तौ श्वसन्तः
सम्बोधनम्श्वसन् श्वसन्तौ श्वसन्तः
द्वितीयाश्वसन्तम् श्वसन्तौ श्वसतः
तृतीयाश्वसता श्वसद्भ्याम् श्वसद्भिः
चतुर्थीश्वसते श्वसद्भ्याम् श्वसद्भ्यः
पञ्चमीश्वसतः श्वसद्भ्याम् श्वसद्भ्यः
षष्ठीश्वसतः श्वसतोः श्वसताम्
सप्तमीश्वसति श्वसतोः श्वसत्सु

समास श्वसत्

अव्यय ॰श्वसन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria