Declension table of ?śvasat

Deva

MasculineSingularDualPlural
Nominativeśvasan śvasantau śvasantaḥ
Vocativeśvasan śvasantau śvasantaḥ
Accusativeśvasantam śvasantau śvasataḥ
Instrumentalśvasatā śvasadbhyām śvasadbhiḥ
Dativeśvasate śvasadbhyām śvasadbhyaḥ
Ablativeśvasataḥ śvasadbhyām śvasadbhyaḥ
Genitiveśvasataḥ śvasatoḥ śvasatām
Locativeśvasati śvasatoḥ śvasatsu

Compound śvasat -

Adverb -śvasantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria