Declension table of ?śvasantī

Deva

FeminineSingularDualPlural
Nominativeśvasantī śvasantyau śvasantyaḥ
Vocativeśvasanti śvasantyau śvasantyaḥ
Accusativeśvasantīm śvasantyau śvasantīḥ
Instrumentalśvasantyā śvasantībhyām śvasantībhiḥ
Dativeśvasantyai śvasantībhyām śvasantībhyaḥ
Ablativeśvasantyāḥ śvasantībhyām śvasantībhyaḥ
Genitiveśvasantyāḥ śvasantyoḥ śvasantīnām
Locativeśvasantyām śvasantyoḥ śvasantīṣu

Compound śvasanti - śvasantī -

Adverb -śvasanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria