Declension table of ?śvasanīya

Deva

MasculineSingularDualPlural
Nominativeśvasanīyaḥ śvasanīyau śvasanīyāḥ
Vocativeśvasanīya śvasanīyau śvasanīyāḥ
Accusativeśvasanīyam śvasanīyau śvasanīyān
Instrumentalśvasanīyena śvasanīyābhyām śvasanīyaiḥ śvasanīyebhiḥ
Dativeśvasanīyāya śvasanīyābhyām śvasanīyebhyaḥ
Ablativeśvasanīyāt śvasanīyābhyām śvasanīyebhyaḥ
Genitiveśvasanīyasya śvasanīyayoḥ śvasanīyānām
Locativeśvasanīye śvasanīyayoḥ śvasanīyeṣu

Compound śvasanīya -

Adverb -śvasanīyam -śvasanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria