सुबन्तावली ?श्वसनेश्वर

Roma

पुमान्एकद्विबहु
प्रथमाश्वसनेश्वरः श्वसनेश्वरौ श्वसनेश्वराः
सम्बोधनम्श्वसनेश्वर श्वसनेश्वरौ श्वसनेश्वराः
द्वितीयाश्वसनेश्वरम् श्वसनेश्वरौ श्वसनेश्वरान्
तृतीयाश्वसनेश्वरेण श्वसनेश्वराभ्याम् श्वसनेश्वरैः श्वसनेश्वरेभिः
चतुर्थीश्वसनेश्वराय श्वसनेश्वराभ्याम् श्वसनेश्वरेभ्यः
पञ्चमीश्वसनेश्वरात् श्वसनेश्वराभ्याम् श्वसनेश्वरेभ्यः
षष्ठीश्वसनेश्वरस्य श्वसनेश्वरयोः श्वसनेश्वराणाम्
सप्तमीश्वसनेश्वरे श्वसनेश्वरयोः श्वसनेश्वरेषु

समास श्वसनेश्वर

अव्यय ॰श्वसनेश्वरम् ॰श्वसनेश्वरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria