सुबन्तावली ?श्वसनाशन

Roma

पुमान्एकद्विबहु
प्रथमाश्वसनाशनः श्वसनाशनौ श्वसनाशनाः
सम्बोधनम्श्वसनाशन श्वसनाशनौ श्वसनाशनाः
द्वितीयाश्वसनाशनम् श्वसनाशनौ श्वसनाशनान्
तृतीयाश्वसनाशनेन श्वसनाशनाभ्याम् श्वसनाशनैः श्वसनाशनेभिः
चतुर्थीश्वसनाशनाय श्वसनाशनाभ्याम् श्वसनाशनेभ्यः
पञ्चमीश्वसनाशनात् श्वसनाशनाभ्याम् श्वसनाशनेभ्यः
षष्ठीश्वसनाशनस्य श्वसनाशनयोः श्वसनाशनानाम्
सप्तमीश्वसनाशने श्वसनाशनयोः श्वसनाशनेषु

समास श्वसनाशन

अव्यय ॰श्वसनाशनम् ॰श्वसनाशनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria