Declension table of śvasana

Deva

MasculineSingularDualPlural
Nominativeśvasanaḥ śvasanau śvasanāḥ
Vocativeśvasana śvasanau śvasanāḥ
Accusativeśvasanam śvasanau śvasanān
Instrumentalśvasanena śvasanābhyām śvasanaiḥ śvasanebhiḥ
Dativeśvasanāya śvasanābhyām śvasanebhyaḥ
Ablativeśvasanāt śvasanābhyām śvasanebhyaḥ
Genitiveśvasanasya śvasanayoḥ śvasanānām
Locativeśvasane śvasanayoḥ śvasaneṣu

Compound śvasana -

Adverb -śvasanam -śvasanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria