सुबन्तावली ?श्वसमाना

Roma

स्त्रीएकद्विबहु
प्रथमाश्वसमाना श्वसमाने श्वसमानाः
सम्बोधनम्श्वसमाने श्वसमाने श्वसमानाः
द्वितीयाश्वसमानाम् श्वसमाने श्वसमानाः
तृतीयाश्वसमानया श्वसमानाभ्याम् श्वसमानाभिः
चतुर्थीश्वसमानायै श्वसमानाभ्याम् श्वसमानाभ्यः
पञ्चमीश्वसमानायाः श्वसमानाभ्याम् श्वसमानाभ्यः
षष्ठीश्वसमानायाः श्वसमानयोः श्वसमानानाम्
सप्तमीश्वसमानायाम् श्वसमानयोः श्वसमानासु

अव्यय ॰श्वसमानम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria