Declension table of ?śvasamāna

Deva

NeuterSingularDualPlural
Nominativeśvasamānam śvasamāne śvasamānāni
Vocativeśvasamāna śvasamāne śvasamānāni
Accusativeśvasamānam śvasamāne śvasamānāni
Instrumentalśvasamānena śvasamānābhyām śvasamānaiḥ
Dativeśvasamānāya śvasamānābhyām śvasamānebhyaḥ
Ablativeśvasamānāt śvasamānābhyām śvasamānebhyaḥ
Genitiveśvasamānasya śvasamānayoḥ śvasamānānām
Locativeśvasamāne śvasamānayoḥ śvasamāneṣu

Compound śvasamāna -

Adverb -śvasamānam -śvasamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria