Declension table of śvapada

Deva

NeuterSingularDualPlural
Nominativeśvapadam śvapade śvapadāni
Vocativeśvapada śvapade śvapadāni
Accusativeśvapadam śvapade śvapadāni
Instrumentalśvapadena śvapadābhyām śvapadaiḥ
Dativeśvapadāya śvapadābhyām śvapadebhyaḥ
Ablativeśvapadāt śvapadābhyām śvapadebhyaḥ
Genitiveśvapadasya śvapadayoḥ śvapadānām
Locativeśvapade śvapadayoḥ śvapadeṣu

Compound śvapada -

Adverb -śvapadam -śvapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria