सुबन्तावली ?श्वपचा

Roma

स्त्रीएकद्विबहु
प्रथमाश्वपचा श्वपचे श्वपचाः
सम्बोधनम्श्वपचे श्वपचे श्वपचाः
द्वितीयाश्वपचाम् श्वपचे श्वपचाः
तृतीयाश्वपचया श्वपचाभ्याम् श्वपचाभिः
चतुर्थीश्वपचायै श्वपचाभ्याम् श्वपचाभ्यः
पञ्चमीश्वपचायाः श्वपचाभ्याम् श्वपचाभ्यः
षष्ठीश्वपचायाः श्वपचयोः श्वपचानाम्
सप्तमीश्वपचायाम् श्वपचयोः श्वपचासु

अव्यय ॰श्वपचम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria