Declension table of śvapaca

Deva

NeuterSingularDualPlural
Nominativeśvapacam śvapace śvapacāni
Vocativeśvapaca śvapace śvapacāni
Accusativeśvapacam śvapace śvapacāni
Instrumentalśvapacena śvapacābhyām śvapacaiḥ
Dativeśvapacāya śvapacābhyām śvapacebhyaḥ
Ablativeśvapacāt śvapacābhyām śvapacebhyaḥ
Genitiveśvapacasya śvapacayoḥ śvapacānām
Locativeśvapace śvapacayoḥ śvapaceṣu

Compound śvapaca -

Adverb -śvapacam -śvapacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria