Declension table of śvapāmana

Deva

MasculineSingularDualPlural
Nominativeśvapāmanaḥ śvapāmanau śvapāmanāḥ
Vocativeśvapāmana śvapāmanau śvapāmanāḥ
Accusativeśvapāmanam śvapāmanau śvapāmanān
Instrumentalśvapāmanena śvapāmanābhyām śvapāmanaiḥ
Dativeśvapāmanāya śvapāmanābhyām śvapāmanebhyaḥ
Ablativeśvapāmanāt śvapāmanābhyām śvapāmanebhyaḥ
Genitiveśvapāmanasya śvapāmanayoḥ śvapāmanānām
Locativeśvapāmane śvapāmanayoḥ śvapāmaneṣu

Compound śvapāmana -

Adverb -śvapāmanam -śvapāmanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria