Declension table of śvapāka

Deva

NeuterSingularDualPlural
Nominativeśvapākam śvapāke śvapākāni
Vocativeśvapāka śvapāke śvapākāni
Accusativeśvapākam śvapāke śvapākāni
Instrumentalśvapākena śvapākābhyām śvapākaiḥ
Dativeśvapākāya śvapākābhyām śvapākebhyaḥ
Ablativeśvapākāt śvapākābhyām śvapākebhyaḥ
Genitiveśvapākasya śvapākayoḥ śvapākānām
Locativeśvapāke śvapākayoḥ śvapākeṣu

Compound śvapāka -

Adverb -śvapākam -śvapākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria