Declension table of śvapāka

Deva

MasculineSingularDualPlural
Nominativeśvapākaḥ śvapākau śvapākāḥ
Vocativeśvapāka śvapākau śvapākāḥ
Accusativeśvapākam śvapākau śvapākān
Instrumentalśvapākena śvapākābhyām śvapākaiḥ śvapākebhiḥ
Dativeśvapākāya śvapākābhyām śvapākebhyaḥ
Ablativeśvapākāt śvapākābhyām śvapākebhyaḥ
Genitiveśvapākasya śvapākayoḥ śvapākānām
Locativeśvapāke śvapākayoḥ śvapākeṣu

Compound śvapāka -

Adverb -śvapākam -śvapākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria