Declension table of ?śvallyamāna

Deva

MasculineSingularDualPlural
Nominativeśvallyamānaḥ śvallyamānau śvallyamānāḥ
Vocativeśvallyamāna śvallyamānau śvallyamānāḥ
Accusativeśvallyamānam śvallyamānau śvallyamānān
Instrumentalśvallyamānena śvallyamānābhyām śvallyamānaiḥ śvallyamānebhiḥ
Dativeśvallyamānāya śvallyamānābhyām śvallyamānebhyaḥ
Ablativeśvallyamānāt śvallyamānābhyām śvallyamānebhyaḥ
Genitiveśvallyamānasya śvallyamānayoḥ śvallyamānānām
Locativeśvallyamāne śvallyamānayoḥ śvallyamāneṣu

Compound śvallyamāna -

Adverb -śvallyamānam -śvallyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria