Declension table of ?śvallya

Deva

NeuterSingularDualPlural
Nominativeśvallyam śvallye śvallyāni
Vocativeśvallya śvallye śvallyāni
Accusativeśvallyam śvallye śvallyāni
Instrumentalśvallyena śvallyābhyām śvallyaiḥ
Dativeśvallyāya śvallyābhyām śvallyebhyaḥ
Ablativeśvallyāt śvallyābhyām śvallyebhyaḥ
Genitiveśvallyasya śvallyayoḥ śvallyānām
Locativeśvallye śvallyayoḥ śvallyeṣu

Compound śvallya -

Adverb -śvallyam -śvallyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria