Declension table of ?śvallya

Deva

MasculineSingularDualPlural
Nominativeśvallyaḥ śvallyau śvallyāḥ
Vocativeśvallya śvallyau śvallyāḥ
Accusativeśvallyam śvallyau śvallyān
Instrumentalśvallyena śvallyābhyām śvallyaiḥ śvallyebhiḥ
Dativeśvallyāya śvallyābhyām śvallyebhyaḥ
Ablativeśvallyāt śvallyābhyām śvallyebhyaḥ
Genitiveśvallyasya śvallyayoḥ śvallyānām
Locativeśvallye śvallyayoḥ śvallyeṣu

Compound śvallya -

Adverb -śvallyam -śvallyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria