Declension table of ?śvallitavyā

Deva

FeminineSingularDualPlural
Nominativeśvallitavyā śvallitavye śvallitavyāḥ
Vocativeśvallitavye śvallitavye śvallitavyāḥ
Accusativeśvallitavyām śvallitavye śvallitavyāḥ
Instrumentalśvallitavyayā śvallitavyābhyām śvallitavyābhiḥ
Dativeśvallitavyāyai śvallitavyābhyām śvallitavyābhyaḥ
Ablativeśvallitavyāyāḥ śvallitavyābhyām śvallitavyābhyaḥ
Genitiveśvallitavyāyāḥ śvallitavyayoḥ śvallitavyānām
Locativeśvallitavyāyām śvallitavyayoḥ śvallitavyāsu

Adverb -śvallitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria