Declension table of ?śvallitavya

Deva

MasculineSingularDualPlural
Nominativeśvallitavyaḥ śvallitavyau śvallitavyāḥ
Vocativeśvallitavya śvallitavyau śvallitavyāḥ
Accusativeśvallitavyam śvallitavyau śvallitavyān
Instrumentalśvallitavyena śvallitavyābhyām śvallitavyaiḥ śvallitavyebhiḥ
Dativeśvallitavyāya śvallitavyābhyām śvallitavyebhyaḥ
Ablativeśvallitavyāt śvallitavyābhyām śvallitavyebhyaḥ
Genitiveśvallitavyasya śvallitavyayoḥ śvallitavyānām
Locativeśvallitavye śvallitavyayoḥ śvallitavyeṣu

Compound śvallitavya -

Adverb -śvallitavyam -śvallitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria