Declension table of ?śvallitā

Deva

FeminineSingularDualPlural
Nominativeśvallitā śvallite śvallitāḥ
Vocativeśvallite śvallite śvallitāḥ
Accusativeśvallitām śvallite śvallitāḥ
Instrumentalśvallitayā śvallitābhyām śvallitābhiḥ
Dativeśvallitāyai śvallitābhyām śvallitābhyaḥ
Ablativeśvallitāyāḥ śvallitābhyām śvallitābhyaḥ
Genitiveśvallitāyāḥ śvallitayoḥ śvallitānām
Locativeśvallitāyām śvallitayoḥ śvallitāsu

Adverb -śvallitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria