Declension table of ?śvallita

Deva

MasculineSingularDualPlural
Nominativeśvallitaḥ śvallitau śvallitāḥ
Vocativeśvallita śvallitau śvallitāḥ
Accusativeśvallitam śvallitau śvallitān
Instrumentalśvallitena śvallitābhyām śvallitaiḥ śvallitebhiḥ
Dativeśvallitāya śvallitābhyām śvallitebhyaḥ
Ablativeśvallitāt śvallitābhyām śvallitebhyaḥ
Genitiveśvallitasya śvallitayoḥ śvallitānām
Locativeśvallite śvallitayoḥ śvalliteṣu

Compound śvallita -

Adverb -śvallitam -śvallitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria