Declension table of ?śvalliṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśvalliṣyamāṇā śvalliṣyamāṇe śvalliṣyamāṇāḥ
Vocativeśvalliṣyamāṇe śvalliṣyamāṇe śvalliṣyamāṇāḥ
Accusativeśvalliṣyamāṇām śvalliṣyamāṇe śvalliṣyamāṇāḥ
Instrumentalśvalliṣyamāṇayā śvalliṣyamāṇābhyām śvalliṣyamāṇābhiḥ
Dativeśvalliṣyamāṇāyai śvalliṣyamāṇābhyām śvalliṣyamāṇābhyaḥ
Ablativeśvalliṣyamāṇāyāḥ śvalliṣyamāṇābhyām śvalliṣyamāṇābhyaḥ
Genitiveśvalliṣyamāṇāyāḥ śvalliṣyamāṇayoḥ śvalliṣyamāṇānām
Locativeśvalliṣyamāṇāyām śvalliṣyamāṇayoḥ śvalliṣyamāṇāsu

Adverb -śvalliṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria