Declension table of ?śvalliṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśvalliṣyamāṇam śvalliṣyamāṇe śvalliṣyamāṇāni
Vocativeśvalliṣyamāṇa śvalliṣyamāṇe śvalliṣyamāṇāni
Accusativeśvalliṣyamāṇam śvalliṣyamāṇe śvalliṣyamāṇāni
Instrumentalśvalliṣyamāṇena śvalliṣyamāṇābhyām śvalliṣyamāṇaiḥ
Dativeśvalliṣyamāṇāya śvalliṣyamāṇābhyām śvalliṣyamāṇebhyaḥ
Ablativeśvalliṣyamāṇāt śvalliṣyamāṇābhyām śvalliṣyamāṇebhyaḥ
Genitiveśvalliṣyamāṇasya śvalliṣyamāṇayoḥ śvalliṣyamāṇānām
Locativeśvalliṣyamāṇe śvalliṣyamāṇayoḥ śvalliṣyamāṇeṣu

Compound śvalliṣyamāṇa -

Adverb -śvalliṣyamāṇam -śvalliṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria