Declension table of ?śvalliṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśvalliṣyamāṇaḥ śvalliṣyamāṇau śvalliṣyamāṇāḥ
Vocativeśvalliṣyamāṇa śvalliṣyamāṇau śvalliṣyamāṇāḥ
Accusativeśvalliṣyamāṇam śvalliṣyamāṇau śvalliṣyamāṇān
Instrumentalśvalliṣyamāṇena śvalliṣyamāṇābhyām śvalliṣyamāṇaiḥ śvalliṣyamāṇebhiḥ
Dativeśvalliṣyamāṇāya śvalliṣyamāṇābhyām śvalliṣyamāṇebhyaḥ
Ablativeśvalliṣyamāṇāt śvalliṣyamāṇābhyām śvalliṣyamāṇebhyaḥ
Genitiveśvalliṣyamāṇasya śvalliṣyamāṇayoḥ śvalliṣyamāṇānām
Locativeśvalliṣyamāṇe śvalliṣyamāṇayoḥ śvalliṣyamāṇeṣu

Compound śvalliṣyamāṇa -

Adverb -śvalliṣyamāṇam -śvalliṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria