सुबन्तावली ?श्वल्लिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाश्वल्लिष्यमाणः श्वल्लिष्यमाणौ श्वल्लिष्यमाणाः
सम्बोधनम्श्वल्लिष्यमाण श्वल्लिष्यमाणौ श्वल्लिष्यमाणाः
द्वितीयाश्वल्लिष्यमाणम् श्वल्लिष्यमाणौ श्वल्लिष्यमाणान्
तृतीयाश्वल्लिष्यमाणेन श्वल्लिष्यमाणाभ्याम् श्वल्लिष्यमाणैः श्वल्लिष्यमाणेभिः
चतुर्थीश्वल्लिष्यमाणाय श्वल्लिष्यमाणाभ्याम् श्वल्लिष्यमाणेभ्यः
पञ्चमीश्वल्लिष्यमाणात् श्वल्लिष्यमाणाभ्याम् श्वल्लिष्यमाणेभ्यः
षष्ठीश्वल्लिष्यमाणस्य श्वल्लिष्यमाणयोः श्वल्लिष्यमाणानाम्
सप्तमीश्वल्लिष्यमाणे श्वल्लिष्यमाणयोः श्वल्लिष्यमाणेषु

समास श्वल्लिष्यमाण

अव्यय ॰श्वल्लिष्यमाणम् ॰श्वल्लिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria