Declension table of ?śvallantī

Deva

FeminineSingularDualPlural
Nominativeśvallantī śvallantyau śvallantyaḥ
Vocativeśvallanti śvallantyau śvallantyaḥ
Accusativeśvallantīm śvallantyau śvallantīḥ
Instrumentalśvallantyā śvallantībhyām śvallantībhiḥ
Dativeśvallantyai śvallantībhyām śvallantībhyaḥ
Ablativeśvallantyāḥ śvallantībhyām śvallantībhyaḥ
Genitiveśvallantyāḥ śvallantyoḥ śvallantīnām
Locativeśvallantyām śvallantyoḥ śvallantīṣu

Compound śvallanti - śvallantī -

Adverb -śvallanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria