Declension table of ?śvallamāna

Deva

NeuterSingularDualPlural
Nominativeśvallamānam śvallamāne śvallamānāni
Vocativeśvallamāna śvallamāne śvallamānāni
Accusativeśvallamānam śvallamāne śvallamānāni
Instrumentalśvallamānena śvallamānābhyām śvallamānaiḥ
Dativeśvallamānāya śvallamānābhyām śvallamānebhyaḥ
Ablativeśvallamānāt śvallamānābhyām śvallamānebhyaḥ
Genitiveśvallamānasya śvallamānayoḥ śvallamānānām
Locativeśvallamāne śvallamānayoḥ śvallamāneṣu

Compound śvallamāna -

Adverb -śvallamānam -śvallamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria