Declension table of ?śvalkitavat

Deva

NeuterSingularDualPlural
Nominativeśvalkitavat śvalkitavantī śvalkitavatī śvalkitavanti
Vocativeśvalkitavat śvalkitavantī śvalkitavatī śvalkitavanti
Accusativeśvalkitavat śvalkitavantī śvalkitavatī śvalkitavanti
Instrumentalśvalkitavatā śvalkitavadbhyām śvalkitavadbhiḥ
Dativeśvalkitavate śvalkitavadbhyām śvalkitavadbhyaḥ
Ablativeśvalkitavataḥ śvalkitavadbhyām śvalkitavadbhyaḥ
Genitiveśvalkitavataḥ śvalkitavatoḥ śvalkitavatām
Locativeśvalkitavati śvalkitavatoḥ śvalkitavatsu

Adverb -śvalkitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria