Declension table of ?śvalkitā

Deva

FeminineSingularDualPlural
Nominativeśvalkitā śvalkite śvalkitāḥ
Vocativeśvalkite śvalkite śvalkitāḥ
Accusativeśvalkitām śvalkite śvalkitāḥ
Instrumentalśvalkitayā śvalkitābhyām śvalkitābhiḥ
Dativeśvalkitāyai śvalkitābhyām śvalkitābhyaḥ
Ablativeśvalkitāyāḥ śvalkitābhyām śvalkitābhyaḥ
Genitiveśvalkitāyāḥ śvalkitayoḥ śvalkitānām
Locativeśvalkitāyām śvalkitayoḥ śvalkitāsu

Adverb -śvalkitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria