Declension table of ?śvalkayitavyā

Deva

FeminineSingularDualPlural
Nominativeśvalkayitavyā śvalkayitavye śvalkayitavyāḥ
Vocativeśvalkayitavye śvalkayitavye śvalkayitavyāḥ
Accusativeśvalkayitavyām śvalkayitavye śvalkayitavyāḥ
Instrumentalśvalkayitavyayā śvalkayitavyābhyām śvalkayitavyābhiḥ
Dativeśvalkayitavyāyai śvalkayitavyābhyām śvalkayitavyābhyaḥ
Ablativeśvalkayitavyāyāḥ śvalkayitavyābhyām śvalkayitavyābhyaḥ
Genitiveśvalkayitavyāyāḥ śvalkayitavyayoḥ śvalkayitavyānām
Locativeśvalkayitavyāyām śvalkayitavyayoḥ śvalkayitavyāsu

Adverb -śvalkayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria