Declension table of ?śvalkayitavya

Deva

NeuterSingularDualPlural
Nominativeśvalkayitavyam śvalkayitavye śvalkayitavyāni
Vocativeśvalkayitavya śvalkayitavye śvalkayitavyāni
Accusativeśvalkayitavyam śvalkayitavye śvalkayitavyāni
Instrumentalśvalkayitavyena śvalkayitavyābhyām śvalkayitavyaiḥ
Dativeśvalkayitavyāya śvalkayitavyābhyām śvalkayitavyebhyaḥ
Ablativeśvalkayitavyāt śvalkayitavyābhyām śvalkayitavyebhyaḥ
Genitiveśvalkayitavyasya śvalkayitavyayoḥ śvalkayitavyānām
Locativeśvalkayitavye śvalkayitavyayoḥ śvalkayitavyeṣu

Compound śvalkayitavya -

Adverb -śvalkayitavyam -śvalkayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria