Declension table of ?śvalkayitavya

Deva

MasculineSingularDualPlural
Nominativeśvalkayitavyaḥ śvalkayitavyau śvalkayitavyāḥ
Vocativeśvalkayitavya śvalkayitavyau śvalkayitavyāḥ
Accusativeśvalkayitavyam śvalkayitavyau śvalkayitavyān
Instrumentalśvalkayitavyena śvalkayitavyābhyām śvalkayitavyaiḥ śvalkayitavyebhiḥ
Dativeśvalkayitavyāya śvalkayitavyābhyām śvalkayitavyebhyaḥ
Ablativeśvalkayitavyāt śvalkayitavyābhyām śvalkayitavyebhyaḥ
Genitiveśvalkayitavyasya śvalkayitavyayoḥ śvalkayitavyānām
Locativeśvalkayitavye śvalkayitavyayoḥ śvalkayitavyeṣu

Compound śvalkayitavya -

Adverb -śvalkayitavyam -śvalkayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria