सुबन्तावली ?श्वल्कयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाश्वल्कयितव्यः श्वल्कयितव्यौ श्वल्कयितव्याः
सम्बोधनम्श्वल्कयितव्य श्वल्कयितव्यौ श्वल्कयितव्याः
द्वितीयाश्वल्कयितव्यम् श्वल्कयितव्यौ श्वल्कयितव्यान्
तृतीयाश्वल्कयितव्येन श्वल्कयितव्याभ्याम् श्वल्कयितव्यैः श्वल्कयितव्येभिः
चतुर्थीश्वल्कयितव्याय श्वल्कयितव्याभ्याम् श्वल्कयितव्येभ्यः
पञ्चमीश्वल्कयितव्यात् श्वल्कयितव्याभ्याम् श्वल्कयितव्येभ्यः
षष्ठीश्वल्कयितव्यस्य श्वल्कयितव्ययोः श्वल्कयितव्यानाम्
सप्तमीश्वल्कयितव्ये श्वल्कयितव्ययोः श्वल्कयितव्येषु

समास श्वल्कयितव्य

अव्यय ॰श्वल्कयितव्यम् ॰श्वल्कयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria