Declension table of ?śvalkayiṣyat

Deva

MasculineSingularDualPlural
Nominativeśvalkayiṣyan śvalkayiṣyantau śvalkayiṣyantaḥ
Vocativeśvalkayiṣyan śvalkayiṣyantau śvalkayiṣyantaḥ
Accusativeśvalkayiṣyantam śvalkayiṣyantau śvalkayiṣyataḥ
Instrumentalśvalkayiṣyatā śvalkayiṣyadbhyām śvalkayiṣyadbhiḥ
Dativeśvalkayiṣyate śvalkayiṣyadbhyām śvalkayiṣyadbhyaḥ
Ablativeśvalkayiṣyataḥ śvalkayiṣyadbhyām śvalkayiṣyadbhyaḥ
Genitiveśvalkayiṣyataḥ śvalkayiṣyatoḥ śvalkayiṣyatām
Locativeśvalkayiṣyati śvalkayiṣyatoḥ śvalkayiṣyatsu

Compound śvalkayiṣyat -

Adverb -śvalkayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria