Declension table of ?śvalkayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeśvalkayiṣyantī śvalkayiṣyantyau śvalkayiṣyantyaḥ
Vocativeśvalkayiṣyanti śvalkayiṣyantyau śvalkayiṣyantyaḥ
Accusativeśvalkayiṣyantīm śvalkayiṣyantyau śvalkayiṣyantīḥ
Instrumentalśvalkayiṣyantyā śvalkayiṣyantībhyām śvalkayiṣyantībhiḥ
Dativeśvalkayiṣyantyai śvalkayiṣyantībhyām śvalkayiṣyantībhyaḥ
Ablativeśvalkayiṣyantyāḥ śvalkayiṣyantībhyām śvalkayiṣyantībhyaḥ
Genitiveśvalkayiṣyantyāḥ śvalkayiṣyantyoḥ śvalkayiṣyantīnām
Locativeśvalkayiṣyantyām śvalkayiṣyantyoḥ śvalkayiṣyantīṣu

Compound śvalkayiṣyanti - śvalkayiṣyantī -

Adverb -śvalkayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria