Declension table of ?śvalkayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśvalkayiṣyamāṇā śvalkayiṣyamāṇe śvalkayiṣyamāṇāḥ
Vocativeśvalkayiṣyamāṇe śvalkayiṣyamāṇe śvalkayiṣyamāṇāḥ
Accusativeśvalkayiṣyamāṇām śvalkayiṣyamāṇe śvalkayiṣyamāṇāḥ
Instrumentalśvalkayiṣyamāṇayā śvalkayiṣyamāṇābhyām śvalkayiṣyamāṇābhiḥ
Dativeśvalkayiṣyamāṇāyai śvalkayiṣyamāṇābhyām śvalkayiṣyamāṇābhyaḥ
Ablativeśvalkayiṣyamāṇāyāḥ śvalkayiṣyamāṇābhyām śvalkayiṣyamāṇābhyaḥ
Genitiveśvalkayiṣyamāṇāyāḥ śvalkayiṣyamāṇayoḥ śvalkayiṣyamāṇānām
Locativeśvalkayiṣyamāṇāyām śvalkayiṣyamāṇayoḥ śvalkayiṣyamāṇāsu

Adverb -śvalkayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria