Declension table of ?śvalkayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśvalkayiṣyamāṇam śvalkayiṣyamāṇe śvalkayiṣyamāṇāni
Vocativeśvalkayiṣyamāṇa śvalkayiṣyamāṇe śvalkayiṣyamāṇāni
Accusativeśvalkayiṣyamāṇam śvalkayiṣyamāṇe śvalkayiṣyamāṇāni
Instrumentalśvalkayiṣyamāṇena śvalkayiṣyamāṇābhyām śvalkayiṣyamāṇaiḥ
Dativeśvalkayiṣyamāṇāya śvalkayiṣyamāṇābhyām śvalkayiṣyamāṇebhyaḥ
Ablativeśvalkayiṣyamāṇāt śvalkayiṣyamāṇābhyām śvalkayiṣyamāṇebhyaḥ
Genitiveśvalkayiṣyamāṇasya śvalkayiṣyamāṇayoḥ śvalkayiṣyamāṇānām
Locativeśvalkayiṣyamāṇe śvalkayiṣyamāṇayoḥ śvalkayiṣyamāṇeṣu

Compound śvalkayiṣyamāṇa -

Adverb -śvalkayiṣyamāṇam -śvalkayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria