Declension table of ?śvalkayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśvalkayiṣyamāṇaḥ śvalkayiṣyamāṇau śvalkayiṣyamāṇāḥ
Vocativeśvalkayiṣyamāṇa śvalkayiṣyamāṇau śvalkayiṣyamāṇāḥ
Accusativeśvalkayiṣyamāṇam śvalkayiṣyamāṇau śvalkayiṣyamāṇān
Instrumentalśvalkayiṣyamāṇena śvalkayiṣyamāṇābhyām śvalkayiṣyamāṇaiḥ śvalkayiṣyamāṇebhiḥ
Dativeśvalkayiṣyamāṇāya śvalkayiṣyamāṇābhyām śvalkayiṣyamāṇebhyaḥ
Ablativeśvalkayiṣyamāṇāt śvalkayiṣyamāṇābhyām śvalkayiṣyamāṇebhyaḥ
Genitiveśvalkayiṣyamāṇasya śvalkayiṣyamāṇayoḥ śvalkayiṣyamāṇānām
Locativeśvalkayiṣyamāṇe śvalkayiṣyamāṇayoḥ śvalkayiṣyamāṇeṣu

Compound śvalkayiṣyamāṇa -

Adverb -śvalkayiṣyamāṇam -śvalkayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria