Declension table of ?śvalkayantī

Deva

FeminineSingularDualPlural
Nominativeśvalkayantī śvalkayantyau śvalkayantyaḥ
Vocativeśvalkayanti śvalkayantyau śvalkayantyaḥ
Accusativeśvalkayantīm śvalkayantyau śvalkayantīḥ
Instrumentalśvalkayantyā śvalkayantībhyām śvalkayantībhiḥ
Dativeśvalkayantyai śvalkayantībhyām śvalkayantībhyaḥ
Ablativeśvalkayantyāḥ śvalkayantībhyām śvalkayantībhyaḥ
Genitiveśvalkayantyāḥ śvalkayantyoḥ śvalkayantīnām
Locativeśvalkayantyām śvalkayantyoḥ śvalkayantīṣu

Compound śvalkayanti - śvalkayantī -

Adverb -śvalkayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria