Declension table of ?śvalkayamāna

Deva

MasculineSingularDualPlural
Nominativeśvalkayamānaḥ śvalkayamānau śvalkayamānāḥ
Vocativeśvalkayamāna śvalkayamānau śvalkayamānāḥ
Accusativeśvalkayamānam śvalkayamānau śvalkayamānān
Instrumentalśvalkayamānena śvalkayamānābhyām śvalkayamānaiḥ śvalkayamānebhiḥ
Dativeśvalkayamānāya śvalkayamānābhyām śvalkayamānebhyaḥ
Ablativeśvalkayamānāt śvalkayamānābhyām śvalkayamānebhyaḥ
Genitiveśvalkayamānasya śvalkayamānayoḥ śvalkayamānānām
Locativeśvalkayamāne śvalkayamānayoḥ śvalkayamāneṣu

Compound śvalkayamāna -

Adverb -śvalkayamānam -śvalkayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria